Rtusamhara, Okres klasyczny

[ Pobierz całość w formacie PDF ]
ऋतु-संहारम्
महाकवि-कालिदास-विरचितम् ।
(1)
प्रथमः सर्गः
ग्रीष्म-ऋतु-वर्णनम्
प्रचण्ड-सूर्यः स्पृहणीय-चन्द्रमाः सदावगाह-क्षत-वारि-सञ्चयः ।
दिनान्तरम्योऽभुय्पशान्त-मन्मथो निदाघ-कालोऽयम् उपागतः ॥1॥
निशाः शशाङ्क-क्षत-नील-राजयः क्वचिद् विचित्रं जल-यन्त्र-मन्दिरम् ।
मणि-प्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥2॥
सुवासितं हर्म्य-तलं मनोहरं प्रिया-मुखोच्छ्वास-विकम्पितं मधु ।
सुतन्त्रि-गीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥3॥
नितम्ब-बिम्बैः सदुकूल-मेखलैः स्तनैः सहाराभरणैः स-चन्दनैः ।
शिरोरुहैः स्नान-कषाय-वासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥4॥
नितान्त-लाक्षा-रस-राग-रञ्जितैर् नितम्बिनीनां चरणैः स-नूपुरैः ।
पदे पदे हंस-रुतानुकारिभिर् जनस्य चित्तं क्रियते स-मन्मथम् ॥5॥
पयोधराश् चन्दन-पङ्क-चर्वितास् तुषार-गौरार्पित-हार-शेखराः ।
नितम्ब-देशाश् च स-हेम-मेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥6॥
समुद्गत-स्वेद-चिताङ्ग-सन्धयो विमुच्य वासांसि गुरूणि साम्प्रतम् ।
स्तनेषु तन्व्-अंशुकम् उन्नत-स्तना निवेशयन्ति प्रमदाः स-यौवनाः ॥7॥
स-चन्दनाम्बु-जनोद्भवानिलैः सहार-यष्टि-स्तन-मण्डलार्पणैः ।
स-वल्लकी-काकलि-गीत-निःस्वनैर् निबोध्यते सुप्त इवाद्य मन्मथाः ॥8॥
सितेषु हर्म्येषु निशासु योषितां सुख-प्रसुप्तानि मुख्यानि चन्द्रमाः ।
विलोक्य नूनं भृशं उत्सुकश् चैरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥9॥
असह्य-वातोद्धत-रेणु-मण्डला प्रचण्ड-सूर्यातप-तापिता मही ।
न शक्यते द्रष्टुम् अपि प्रवासिभिः प्रिया-वियोगानल-दग्धम् आतसैः ॥10॥
मृगाः प्रचण्डातप-तापिता भृशं तृषा महत्या परिशुष्क-तालवः ।
वनान्तरे तोयम् इति प्रधाविताः निरीक्ष्य भिन्नाञ्जन-सन्निभं नभः ॥11॥
स-विभ्रमैः सस्मित-जिह्म-वीक्षितैर् विलासवत्या मनसि प्रवासिनाम् ।
अनङ्ग-सन्दीपनम् आशु कुर्वते यथा प्रदोषाः शशि-चारु-भूषणाः ॥12॥
raver मयूखैर् अभितापितो भृशं विदह्यमानः पथि सप्त-पांसुभिः ।
अवाङ्मुखो जिह्म-गतिः श्वसन् मुहुः फणी मयूरस्य तले निषीदति ॥13॥
तृषा महत्या हत-विक्रमोद्यमः श्वसन् मुहुर् दूर-विदारिताननः ।
न हन्त्य् अदूरेऽपि गजान् मृगेश्वरो विलोल-जिह्वश् चलिताग्र-केसरः ॥14॥
विशुष्क-कण्ठाहृत-सीकराम्भसो गभस्तिभिर् भानुमतोऽनुतापिताः ।
प्रवृद्ध-तृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥15॥
हुताग्नि-कल्पैः सवितुर् गभस्तिभिः कलापिनः क्लान्त-शरीर-चेतसः ।
न भोगिनं घ्नन्ति समीप-वर्तिनं कलाप-चक्रेषु निवेशिताननम् ॥16॥
सभ-द्रुमस् तं परिशुष्क-कर्दमं सरः कह्नन् नायतपोतृ-मण्डलैः ।
raver मयूखैर् अभिताप्ति भृशं वराह-यूथो विशतीव भूतलम् ॥17॥
विवस्वता तीक्ष्णतरांशु-मालिना सपङ्क-तोयात् सरसोऽभितापितः ।
उत्प्लुत्य भेकस् तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥18॥
समुद्धृताशेष-मृणाल-जालकं विपन्न-मीनं द्रुत-भीत-सारसम् ।
परस्परोत्पीअन-संहतैर् गजैः कृतं सरः सान्द्र-विमर्द-कर्दमम् ॥19॥
रवि-प्रभोद्भिन्न-शिरोमणि-प्रभोर् विलोल-जिह्वाद्वय-लीढ-मारुतः ।
विषाग्नि-सूर्यातप-तापितः फणी न हन्ति मण्डूक-कुलं तृषाकुलम् ॥20॥
स-फेनलोलायत-वक्त्र-सम्पुटं विनिःसृतालोहित-जिह्वम् उन्मुखम् ।
तृषाकुलं निःसृतम् अद्रि-गह्वराद् अवेक्ष्यमाणं महिषी-कुलं जलम् ॥21॥
पटुतर-दव-दाहोच्छुष्क-सस्य-प्ररोहाः
परुष-पवन-वेगोत्क्षिप्त-संशुष्क-पर्णाः ।
दिनकर-परिताप-क्षीण-तोयाः समन्ताद्
विदधति भयम् उच्चैर् वीक्ष्यमाणा वनान्ताः ॥22॥
श्वसिति विहग-वर्गः शीर्ण-पर्ण-द्रुम-स्थः
कपि-कुलम् उपयाति कलान्तम् अद्रेर् निकुञ्जम् ।
भ्रमति गवय-यूथः सर्वतस् तोयम् इच्छञ्
छरभ-कुलम् अजिह्मं प्रोद्धरत्य् अम्बु-कूपम् ॥23॥
विकच-नव-कुसुम्भ-स्वच्छ-सिन्दूर-भासा
प्रबल-पवन-वेगोद्भूत-वेगेन तूर्णम् ।
तट-विटप-लताग्रालिङ्गन-व्याकुलेन
दिशि दिशि परिदग्धा भूतयः पावकेन ॥24॥
ज्वलति पवन-वृद्धः वर्तमानां दरीषु
स्फुटति पटु-निनादैः शुष्क-वंश-स्थलीषु ।
प्रसरति तृण-मध्ये लम्ब-वृद्धिः क्षणेन
ग्लपयति मृग-वर्गं प्रान्त-लग्नो दवाग्निः ॥25॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनक-गौरः कोटरेषु द्रुमाणाम् ।
परिणत-दल-शाखानुत्पतन् प्रांशु-वृक्षान्
भ्रमति पवन-धूतः सर्वतोऽग्निर् वनान्ते ॥26॥
गज-गवय-मृगेन्द्रा वह्नि-सन्तप्त-देहाः
सुहृद इव समेता द्वन्द्व-भावं विहाय ।
हुतवह-परिखेदाद् आशु निर्गत्य कक्षाद्
विपुल-पुलिन-देशान् निम्नगां संविशन्ति ॥27॥
कमल-वन-चिताम्बुः पाटलामोद-रम्यः
सुख-सलिल-निषेकः सेव्य-चन्द्रांशु-हारः ।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीते हर्म्य-पृष्ठे सुखेन ॥28॥
इति प्रथम-सर्गः ग्रीष्म-ऋतु-वर्णने समाप्तः
||1||
--o)0(o--
(2)
द्वितीयः सर्गः
वर्षा-ऋतु-वर्णनम्
समीरकाम्भोधर-मत्त-कुञ्जरस्
तडित्-पताकोऽशनि-शब्द-मर्दलः ।
समागतो राजवद् उद्धत-द्युतिर्
घनागमः कामि-जन-प्रियः प्रिये ॥1॥
नितान्त-नीलोत्पल-पत्र-कान्तिभिः
क्वचित् प्रभिन्नाञ्जन-राशि-सन्निभैः ।
क्वचित् सगर्भ-प्रमदा-स्तन-प्रभैः
समाचितं व्योम धनैः समन्ततः ॥2॥
तृषाकुलैश् चातक-पक्षिणां कुलैः
प्रयाचितास् तोय-भरावलम्बिनः ।
प्रयान्ति मन्दं बहुधारवर्षिणो
बलाहकाः श्रोत्र-मनोहर-स्वनाः ॥3॥
बलाहकश् चाशनि-शब्द-मर्दलाः
सुरेन्द्र-चापं दधतस् तडिद्-गुणम् ।
सुतीक्ष्ण-धारा-पतनोग्र-सायकैस्
तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥4॥
प्रभिन्न-वैदूर्य-निभैस् तृणाङ्कुरैः
समाचिताप्रोत्थित-कन्दली-दलैः ।
विभाति शुक्लेतर-रत्न-भूषिता
वाराङ्गनेव क्षितिर् इन्द्र-गोपकैः ॥5॥
सदा मनोज्ञं स्वनद्-उत्सवोत्सुकं
विकीर्ण-विस्तीर्ण-कलाप-शोभितम् ।
ससम्भ्रमालिङ्गन-चुम्बनाकुलं
प्रवृत्त-नृत्यं कुलम् अद्य बर्हिणाम् ॥6॥
निपातयन्त्यः परितस् तट-द्रुमान्
प्रवृद्ध-वेगैः सलिलैर् अनिर्मलैः ।
स्त्रियः सुदुष्टा इव जाति-विभ्रमाः
प्रयान्ति नद्यस् त्वरितं पयोनिधिम् ॥7॥
तृणोत्करैर् उद्गत-कोमलाङ्कुरैर्
विचित्र-नील-हरिणी-मुख-क्षतैः ।
वनानि वैन्ध्यानि हरन्ति मानसं
विभूषितान्य् उद्गत-पल्लवैर् दृशैः ॥8॥
विलोल-नेत्रोत्पल-शोभिताननैर्
मृगैः समन्ताद् उपजात-साध्वसैः ।
समाचिता सैकतिनी वन-स्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥9॥
अभीक्ष्णम् उच्चैर् ध्वनता पयो-मुचा
घनान्धकारीकृत-शर्वरीष्व् अपि ।
तडित्-प्रभा-दर्शित-मार्ग-भूमयः
प्रयान्ति रागाद् अभिसारिकाः स्तिर्यः ॥10॥
पयोधरैर् भीम-गभीर-निःस्वनैस्
[ Pobierz całość w formacie PDF ]

  • zanotowane.pl
  • doc.pisz.pl
  • pdf.pisz.pl
  • frania1320.xlx.pl
  • Tematy